Śākyasiṃhastotram (durgatipariśodhanoddhṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (दुर्गतिपरिशोधनोद्धृतम्)

śākyasiṃhastotram

durgatipariśodhanoddhṛtam


om namaḥ śākyasiṃhāya


namaste śākyasiṃhāya dharmacakrapravartaka |

traidhātukaṃ jagatsarvaṃ śodhayet sarvadurgatim || 1 ||



namaste vajroṣṇīṣāya dharmadhātusvabhāvaka |

sarvasattvahitārthāya ātmatattvapradeśaka || 2 ||



namaste ratnoṣṇīṣāya samantāttattvabhāvanaiḥ |

traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyaka || 3 ||



namaste padmoṣṇīṣāya svabhāvapratyabhāṣaka |

āśvāsayanyaḥ sattveṣu dharmāmṛtaṃ pravartayet || 4 ||



namaste viśvoṣṇīṣāya svabhāvakṛtamanusthita |

viśvakarmakaro hyeṣa sattvānāṃ duḥkhaśāntaye || 5 ||



namaste tejoṣṇīṣāya traidhātukamabhāṣaka |

sarvasattva upāyeṣu sattvadṛṣṭaṃ kariṣyate || 6 ||



namaste dhvajoṣṇīṣāya cintāmaṇidhvajādhara |

dānena sarvasattvānāṃ sarvāśāparipūraka || 7 ||



namaste tṛṣṇoṣṇīṣāya kleśopakleśachedana |

caturmārabalaṃ bhagnaṃ sattvānāṃ bodhiprāptaye || 8 ||



namaste chatroṣṇīṣāya ātapatraṃ suśobhanam |

traidhātuka jagatsarvaṃ dharmarājatvaprāpakam || 9 ||



lāsyā mālā tathā gītā nṛtyā devīcatuṣṭayam |

puṣpā dhūpā ca dīpā ca gandhādevī namo'stu te || 10 ||



dvāramadhyasthitā ye ca aṃkuśapāśaphoṭakāḥ |

śraddhābhāvavinirjñātaṃ dvārapāla namo'stu te || 11 ||



vedikādau sthitā ye ca catasro dvārapālikāḥ |

muditādau daśa sthitvā bodhisattva namostu te || 12 ||



brahmendrarudracandrārkā lokapālāścaturdiśam |

agnī rākṣasavāyuśca bhūtādhipate namostu te || 13 ||



anena stotrarājena saṃsthito maṇḍalāgrataḥ |

vajraghaṇṭāgharo mantrī idaṃ stotramudāharet || 14 ||



durgatipariśodhanoddhṛtaṃ śrīśākyasiṃhastotraṃ samāptam |